- स्वर् _svar
- 1
स्वर् 1 U. (स्वरयति-ते) To find fault, blame, re- prove, censure.2स्वर् ind.1 Heaven, paradise; as in स्वर्लोक, स्वर्वेश्या, स्वर्भानुः, &c.; त्वं कर्मणां मङ्गलमङ्गलानां कर्तुः स्म लोकं तनुषे स्वः परं वा Bhāg.4.6.45.-2 The heaven of Indra and the temporary abode of the virtuous after death.-3 The sky, ether.-4 The space above the sun or between the sun and the polar star.-5 The third of the three Vyāhṛitis, pronounced by every Brāhmaṇa in his daily prayers; see व्याहृति.-6 Radiance, splendour.-7 Water. ind. (used in nom., acc., gen., or loc. case); स्वलंकृतैर्भ- वनवरैविभूषितां पुरंदरः स्वरिव यथामरावतीम् Rām.7.11.5; साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे N.6. 99 (herein abl. case, स्वर् = स्वर्गात्).-Comp. -अतिक्रमः reaching Vaikuṇṭha (beyond heaven).-आपगा, -गङ्गा 1 the celestial Ganges.-2 the galaxy or milky way.-इङ्गणः a strong wind.-गत a. dead.-गतिः f.,-गमनम् 1 going to heaven, future felicity.-2 death.-गिरिः Sumeru.-जित् m. a kind of sacrifice; यजेत वाश्वमेधेन स्वर्जिता गोसवेन वा Ms.11.74.-तरुः (स्वस्तरुः) a tree of paradise.-दृश् m.1 an epithet of Indra.-2 of Agni.-3 of Soma.-धुनी, -नदी (forming स्वर्णदी) the celestial Ganges; सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोनुसेवया Bhāg.1.1.15.-भानवः a kind of precious stone.-भानुः N. of Rāhu; तुल्ये$पराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् Ś.i.2.49. ˚सूदनः the sun.-मणिः the sun.-मध्यम् the central point of the sky, the zenith.-यात a. dead.-यातृ a. dying.-यानम् dying, death.-योषित a celestial woman, apsaras.-लोकः the celestial world, heaven.-वधूः f. a celestial damsel, an apsaras.-वापी the Ganges.-वारवामभ्रू (see-वधू above); स्वर्वारवामभ्रुवः नृत्यं चक्रुः Cholachampū p.22, Verse 51.-वेश्या 'a courtezan of heaven', a celestial nymph, an apsaras.-वैद्य m. du. an epithet of the two Aśvins.-षा 1 an epithet of Soma.-2 of the thunderbolt of Indra.-सिन्धु = स्वर्गङ्गा q. v.
Sanskrit-English dictionary. 2013.